Declension table of ?kamalāyatākṣa

Deva

MasculineSingularDualPlural
Nominativekamalāyatākṣaḥ kamalāyatākṣau kamalāyatākṣāḥ
Vocativekamalāyatākṣa kamalāyatākṣau kamalāyatākṣāḥ
Accusativekamalāyatākṣam kamalāyatākṣau kamalāyatākṣān
Instrumentalkamalāyatākṣeṇa kamalāyatākṣābhyām kamalāyatākṣaiḥ kamalāyatākṣebhiḥ
Dativekamalāyatākṣāya kamalāyatākṣābhyām kamalāyatākṣebhyaḥ
Ablativekamalāyatākṣāt kamalāyatākṣābhyām kamalāyatākṣebhyaḥ
Genitivekamalāyatākṣasya kamalāyatākṣayoḥ kamalāyatākṣāṇām
Locativekamalāyatākṣe kamalāyatākṣayoḥ kamalāyatākṣeṣu

Compound kamalāyatākṣa -

Adverb -kamalāyatākṣam -kamalāyatākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria