Declension table of ?kamalātīrtha

Deva

NeuterSingularDualPlural
Nominativekamalātīrtham kamalātīrthe kamalātīrthāni
Vocativekamalātīrtha kamalātīrthe kamalātīrthāni
Accusativekamalātīrtham kamalātīrthe kamalātīrthāni
Instrumentalkamalātīrthena kamalātīrthābhyām kamalātīrthaiḥ
Dativekamalātīrthāya kamalātīrthābhyām kamalātīrthebhyaḥ
Ablativekamalātīrthāt kamalātīrthābhyām kamalātīrthebhyaḥ
Genitivekamalātīrthasya kamalātīrthayoḥ kamalātīrthānām
Locativekamalātīrthe kamalātīrthayoḥ kamalātīrtheṣu

Compound kamalātīrtha -

Adverb -kamalātīrtham -kamalātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria