Declension table of ?kamalāsanastha

Deva

MasculineSingularDualPlural
Nominativekamalāsanasthaḥ kamalāsanasthau kamalāsanasthāḥ
Vocativekamalāsanastha kamalāsanasthau kamalāsanasthāḥ
Accusativekamalāsanastham kamalāsanasthau kamalāsanasthān
Instrumentalkamalāsanasthena kamalāsanasthābhyām kamalāsanasthaiḥ kamalāsanasthebhiḥ
Dativekamalāsanasthāya kamalāsanasthābhyām kamalāsanasthebhyaḥ
Ablativekamalāsanasthāt kamalāsanasthābhyām kamalāsanasthebhyaḥ
Genitivekamalāsanasthasya kamalāsanasthayoḥ kamalāsanasthānām
Locativekamalāsanasthe kamalāsanasthayoḥ kamalāsanastheṣu

Compound kamalāsanastha -

Adverb -kamalāsanastham -kamalāsanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria