Declension table of ?kamalāsana

Deva

NeuterSingularDualPlural
Nominativekamalāsanam kamalāsane kamalāsanāni
Vocativekamalāsana kamalāsane kamalāsanāni
Accusativekamalāsanam kamalāsane kamalāsanāni
Instrumentalkamalāsanena kamalāsanābhyām kamalāsanaiḥ
Dativekamalāsanāya kamalāsanābhyām kamalāsanebhyaḥ
Ablativekamalāsanāt kamalāsanābhyām kamalāsanebhyaḥ
Genitivekamalāsanasya kamalāsanayoḥ kamalāsanānām
Locativekamalāsane kamalāsanayoḥ kamalāsaneṣu

Compound kamalāsana -

Adverb -kamalāsanam -kamalāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria