Declension table of ?kamalāpāta

Deva

MasculineSingularDualPlural
Nominativekamalāpātaḥ kamalāpātau kamalāpātāḥ
Vocativekamalāpāta kamalāpātau kamalāpātāḥ
Accusativekamalāpātam kamalāpātau kamalāpātān
Instrumentalkamalāpātena kamalāpātābhyām kamalāpātaiḥ kamalāpātebhiḥ
Dativekamalāpātāya kamalāpātābhyām kamalāpātebhyaḥ
Ablativekamalāpātāt kamalāpātābhyām kamalāpātebhyaḥ
Genitivekamalāpātasya kamalāpātayoḥ kamalāpātānām
Locativekamalāpāte kamalāpātayoḥ kamalāpāteṣu

Compound kamalāpāta -

Adverb -kamalāpātam -kamalāpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria