Declension table of ?kamalākaratīrthayātrā

Deva

FeminineSingularDualPlural
Nominativekamalākaratīrthayātrā kamalākaratīrthayātre kamalākaratīrthayātrāḥ
Vocativekamalākaratīrthayātre kamalākaratīrthayātre kamalākaratīrthayātrāḥ
Accusativekamalākaratīrthayātrām kamalākaratīrthayātre kamalākaratīrthayātrāḥ
Instrumentalkamalākaratīrthayātrayā kamalākaratīrthayātrābhyām kamalākaratīrthayātrābhiḥ
Dativekamalākaratīrthayātrāyai kamalākaratīrthayātrābhyām kamalākaratīrthayātrābhyaḥ
Ablativekamalākaratīrthayātrāyāḥ kamalākaratīrthayātrābhyām kamalākaratīrthayātrābhyaḥ
Genitivekamalākaratīrthayātrāyāḥ kamalākaratīrthayātrayoḥ kamalākaratīrthayātrāṇām
Locativekamalākaratīrthayātrāyām kamalākaratīrthayātrayoḥ kamalākaratīrthayātrāsu

Adverb -kamalākaratīrthayātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria