Declension table of ?kamalākṣī

Deva

FeminineSingularDualPlural
Nominativekamalākṣī kamalākṣyau kamalākṣyaḥ
Vocativekamalākṣi kamalākṣyau kamalākṣyaḥ
Accusativekamalākṣīm kamalākṣyau kamalākṣīḥ
Instrumentalkamalākṣyā kamalākṣībhyām kamalākṣībhiḥ
Dativekamalākṣyai kamalākṣībhyām kamalākṣībhyaḥ
Ablativekamalākṣyāḥ kamalākṣībhyām kamalākṣībhyaḥ
Genitivekamalākṣyāḥ kamalākṣyoḥ kamalākṣīṇām
Locativekamalākṣyām kamalākṣyoḥ kamalākṣīṣu

Compound kamalākṣi - kamalākṣī -

Adverb -kamalākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria