Declension table of ?kamalāhaṭṭa

Deva

MasculineSingularDualPlural
Nominativekamalāhaṭṭaḥ kamalāhaṭṭau kamalāhaṭṭāḥ
Vocativekamalāhaṭṭa kamalāhaṭṭau kamalāhaṭṭāḥ
Accusativekamalāhaṭṭam kamalāhaṭṭau kamalāhaṭṭān
Instrumentalkamalāhaṭṭena kamalāhaṭṭābhyām kamalāhaṭṭaiḥ kamalāhaṭṭebhiḥ
Dativekamalāhaṭṭāya kamalāhaṭṭābhyām kamalāhaṭṭebhyaḥ
Ablativekamalāhaṭṭāt kamalāhaṭṭābhyām kamalāhaṭṭebhyaḥ
Genitivekamalāhaṭṭasya kamalāhaṭṭayoḥ kamalāhaṭṭānām
Locativekamalāhaṭṭe kamalāhaṭṭayoḥ kamalāhaṭṭeṣu

Compound kamalāhaṭṭa -

Adverb -kamalāhaṭṭam -kamalāhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria