Declension table of ?kamalādi

Deva

MasculineSingularDualPlural
Nominativekamalādiḥ kamalādī kamalādayaḥ
Vocativekamalāde kamalādī kamalādayaḥ
Accusativekamalādim kamalādī kamalādīn
Instrumentalkamalādinā kamalādibhyām kamalādibhiḥ
Dativekamalādaye kamalādibhyām kamalādibhyaḥ
Ablativekamalādeḥ kamalādibhyām kamalādibhyaḥ
Genitivekamalādeḥ kamalādyoḥ kamalādīnām
Locativekamalādau kamalādyoḥ kamalādiṣu

Compound kamalādi -

Adverb -kamalādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria