Declension table of ?kamalāchāyā

Deva

FeminineSingularDualPlural
Nominativekamalāchāyā kamalāchāye kamalāchāyāḥ
Vocativekamalāchāye kamalāchāye kamalāchāyāḥ
Accusativekamalāchāyām kamalāchāye kamalāchāyāḥ
Instrumentalkamalāchāyayā kamalāchāyābhyām kamalāchāyābhiḥ
Dativekamalāchāyāyai kamalāchāyābhyām kamalāchāyābhyaḥ
Ablativekamalāchāyāyāḥ kamalāchāyābhyām kamalāchāyābhyaḥ
Genitivekamalāchāyāyāḥ kamalāchāyayoḥ kamalāchāyānām
Locativekamalāchāyāyām kamalāchāyayoḥ kamalāchāyāsu

Adverb -kamalāchāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria