Declension table of ?kamalābhakta

Deva

MasculineSingularDualPlural
Nominativekamalābhaktaḥ kamalābhaktau kamalābhaktāḥ
Vocativekamalābhakta kamalābhaktau kamalābhaktāḥ
Accusativekamalābhaktam kamalābhaktau kamalābhaktān
Instrumentalkamalābhaktena kamalābhaktābhyām kamalābhaktaiḥ kamalābhaktebhiḥ
Dativekamalābhaktāya kamalābhaktābhyām kamalābhaktebhyaḥ
Ablativekamalābhaktāt kamalābhaktābhyām kamalābhaktebhyaḥ
Genitivekamalābhaktasya kamalābhaktayoḥ kamalābhaktānām
Locativekamalābhakte kamalābhaktayoḥ kamalābhakteṣu

Compound kamalābhakta -

Adverb -kamalābhaktam -kamalābhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria