Declension table of ?kamaṭha

Deva

MasculineSingularDualPlural
Nominativekamaṭhaḥ kamaṭhau kamaṭhāḥ
Vocativekamaṭha kamaṭhau kamaṭhāḥ
Accusativekamaṭham kamaṭhau kamaṭhān
Instrumentalkamaṭhena kamaṭhābhyām kamaṭhaiḥ kamaṭhebhiḥ
Dativekamaṭhāya kamaṭhābhyām kamaṭhebhyaḥ
Ablativekamaṭhāt kamaṭhābhyām kamaṭhebhyaḥ
Genitivekamaṭhasya kamaṭhayoḥ kamaṭhānām
Locativekamaṭhe kamaṭhayoḥ kamaṭheṣu

Compound kamaṭha -

Adverb -kamaṭham -kamaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria