Declension table of ?kamaṇḍalucaryā

Deva

FeminineSingularDualPlural
Nominativekamaṇḍalucaryā kamaṇḍalucarye kamaṇḍalucaryāḥ
Vocativekamaṇḍalucarye kamaṇḍalucarye kamaṇḍalucaryāḥ
Accusativekamaṇḍalucaryām kamaṇḍalucarye kamaṇḍalucaryāḥ
Instrumentalkamaṇḍalucaryayā kamaṇḍalucaryābhyām kamaṇḍalucaryābhiḥ
Dativekamaṇḍalucaryāyai kamaṇḍalucaryābhyām kamaṇḍalucaryābhyaḥ
Ablativekamaṇḍalucaryāyāḥ kamaṇḍalucaryābhyām kamaṇḍalucaryābhyaḥ
Genitivekamaṇḍalucaryāyāḥ kamaṇḍalucaryayoḥ kamaṇḍalucaryāṇām
Locativekamaṇḍalucaryāyām kamaṇḍalucaryayoḥ kamaṇḍalucaryāsu

Adverb -kamaṇḍalucaryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria