Declension table of ?kalyacitta

Deva

NeuterSingularDualPlural
Nominativekalyacittam kalyacitte kalyacittāni
Vocativekalyacitta kalyacitte kalyacittāni
Accusativekalyacittam kalyacitte kalyacittāni
Instrumentalkalyacittena kalyacittābhyām kalyacittaiḥ
Dativekalyacittāya kalyacittābhyām kalyacittebhyaḥ
Ablativekalyacittāt kalyacittābhyām kalyacittebhyaḥ
Genitivekalyacittasya kalyacittayoḥ kalyacittānām
Locativekalyacitte kalyacittayoḥ kalyacitteṣu

Compound kalyacitta -

Adverb -kalyacittam -kalyacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria