Declension table of ?kalyacitta

Deva

MasculineSingularDualPlural
Nominativekalyacittaḥ kalyacittau kalyacittāḥ
Vocativekalyacitta kalyacittau kalyacittāḥ
Accusativekalyacittam kalyacittau kalyacittān
Instrumentalkalyacittena kalyacittābhyām kalyacittaiḥ kalyacittebhiḥ
Dativekalyacittāya kalyacittābhyām kalyacittebhyaḥ
Ablativekalyacittāt kalyacittābhyām kalyacittebhyaḥ
Genitivekalyacittasya kalyacittayoḥ kalyacittānām
Locativekalyacitte kalyacittayoḥ kalyacitteṣu

Compound kalyacitta -

Adverb -kalyacittam -kalyacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria