Declension table of ?kalyāṇīpriya

Deva

NeuterSingularDualPlural
Nominativekalyāṇīpriyam kalyāṇīpriye kalyāṇīpriyāṇi
Vocativekalyāṇīpriya kalyāṇīpriye kalyāṇīpriyāṇi
Accusativekalyāṇīpriyam kalyāṇīpriye kalyāṇīpriyāṇi
Instrumentalkalyāṇīpriyeṇa kalyāṇīpriyābhyām kalyāṇīpriyaiḥ
Dativekalyāṇīpriyāya kalyāṇīpriyābhyām kalyāṇīpriyebhyaḥ
Ablativekalyāṇīpriyāt kalyāṇīpriyābhyām kalyāṇīpriyebhyaḥ
Genitivekalyāṇīpriyasya kalyāṇīpriyayoḥ kalyāṇīpriyāṇām
Locativekalyāṇīpriye kalyāṇīpriyayoḥ kalyāṇīpriyeṣu

Compound kalyāṇīpriya -

Adverb -kalyāṇīpriyam -kalyāṇīpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria