Declension table of ?kalyāṇīpriya

Deva

MasculineSingularDualPlural
Nominativekalyāṇīpriyaḥ kalyāṇīpriyau kalyāṇīpriyāḥ
Vocativekalyāṇīpriya kalyāṇīpriyau kalyāṇīpriyāḥ
Accusativekalyāṇīpriyam kalyāṇīpriyau kalyāṇīpriyān
Instrumentalkalyāṇīpriyeṇa kalyāṇīpriyābhyām kalyāṇīpriyaiḥ kalyāṇīpriyebhiḥ
Dativekalyāṇīpriyāya kalyāṇīpriyābhyām kalyāṇīpriyebhyaḥ
Ablativekalyāṇīpriyāt kalyāṇīpriyābhyām kalyāṇīpriyebhyaḥ
Genitivekalyāṇīpriyasya kalyāṇīpriyayoḥ kalyāṇīpriyāṇām
Locativekalyāṇīpriye kalyāṇīpriyayoḥ kalyāṇīpriyeṣu

Compound kalyāṇīpriya -

Adverb -kalyāṇīpriyam -kalyāṇīpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria