Declension table of ?kalyāṇīpañcamīkā

Deva

FeminineSingularDualPlural
Nominativekalyāṇīpañcamīkā kalyāṇīpañcamīke kalyāṇīpañcamīkāḥ
Vocativekalyāṇīpañcamīke kalyāṇīpañcamīke kalyāṇīpañcamīkāḥ
Accusativekalyāṇīpañcamīkām kalyāṇīpañcamīke kalyāṇīpañcamīkāḥ
Instrumentalkalyāṇīpañcamīkayā kalyāṇīpañcamīkābhyām kalyāṇīpañcamīkābhiḥ
Dativekalyāṇīpañcamīkāyai kalyāṇīpañcamīkābhyām kalyāṇīpañcamīkābhyaḥ
Ablativekalyāṇīpañcamīkāyāḥ kalyāṇīpañcamīkābhyām kalyāṇīpañcamīkābhyaḥ
Genitivekalyāṇīpañcamīkāyāḥ kalyāṇīpañcamīkayoḥ kalyāṇīpañcamīkānām
Locativekalyāṇīpañcamīkāyām kalyāṇīpañcamīkayoḥ kalyāṇīpañcamīkāsu

Adverb -kalyāṇīpañcamīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria