Declension table of ?kalyāṇīpañcamīka

Deva

NeuterSingularDualPlural
Nominativekalyāṇīpañcamīkam kalyāṇīpañcamīke kalyāṇīpañcamīkāni
Vocativekalyāṇīpañcamīka kalyāṇīpañcamīke kalyāṇīpañcamīkāni
Accusativekalyāṇīpañcamīkam kalyāṇīpañcamīke kalyāṇīpañcamīkāni
Instrumentalkalyāṇīpañcamīkena kalyāṇīpañcamīkābhyām kalyāṇīpañcamīkaiḥ
Dativekalyāṇīpañcamīkāya kalyāṇīpañcamīkābhyām kalyāṇīpañcamīkebhyaḥ
Ablativekalyāṇīpañcamīkāt kalyāṇīpañcamīkābhyām kalyāṇīpañcamīkebhyaḥ
Genitivekalyāṇīpañcamīkasya kalyāṇīpañcamīkayoḥ kalyāṇīpañcamīkānām
Locativekalyāṇīpañcamīke kalyāṇīpañcamīkayoḥ kalyāṇīpañcamīkeṣu

Compound kalyāṇīpañcamīka -

Adverb -kalyāṇīpañcamīkam -kalyāṇīpañcamīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria