Declension table of ?kalyāṇīpañcama

Deva

NeuterSingularDualPlural
Nominativekalyāṇīpañcamam kalyāṇīpañcame kalyāṇīpañcamāni
Vocativekalyāṇīpañcama kalyāṇīpañcame kalyāṇīpañcamāni
Accusativekalyāṇīpañcamam kalyāṇīpañcame kalyāṇīpañcamāni
Instrumentalkalyāṇīpañcamena kalyāṇīpañcamābhyām kalyāṇīpañcamaiḥ
Dativekalyāṇīpañcamāya kalyāṇīpañcamābhyām kalyāṇīpañcamebhyaḥ
Ablativekalyāṇīpañcamāt kalyāṇīpañcamābhyām kalyāṇīpañcamebhyaḥ
Genitivekalyāṇīpañcamasya kalyāṇīpañcamayoḥ kalyāṇīpañcamānām
Locativekalyāṇīpañcame kalyāṇīpañcamayoḥ kalyāṇīpañcameṣu

Compound kalyāṇīpañcama -

Adverb -kalyāṇīpañcamam -kalyāṇīpañcamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria