Declension table of ?kalyāṇavat

Deva

NeuterSingularDualPlural
Nominativekalyāṇavat kalyāṇavantī kalyāṇavatī kalyāṇavanti
Vocativekalyāṇavat kalyāṇavantī kalyāṇavatī kalyāṇavanti
Accusativekalyāṇavat kalyāṇavantī kalyāṇavatī kalyāṇavanti
Instrumentalkalyāṇavatā kalyāṇavadbhyām kalyāṇavadbhiḥ
Dativekalyāṇavate kalyāṇavadbhyām kalyāṇavadbhyaḥ
Ablativekalyāṇavataḥ kalyāṇavadbhyām kalyāṇavadbhyaḥ
Genitivekalyāṇavataḥ kalyāṇavatoḥ kalyāṇavatām
Locativekalyāṇavati kalyāṇavatoḥ kalyāṇavatsu

Adverb -kalyāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria