Declension table of ?kalyāṇavat

Deva

MasculineSingularDualPlural
Nominativekalyāṇavān kalyāṇavantau kalyāṇavantaḥ
Vocativekalyāṇavan kalyāṇavantau kalyāṇavantaḥ
Accusativekalyāṇavantam kalyāṇavantau kalyāṇavataḥ
Instrumentalkalyāṇavatā kalyāṇavadbhyām kalyāṇavadbhiḥ
Dativekalyāṇavate kalyāṇavadbhyām kalyāṇavadbhyaḥ
Ablativekalyāṇavataḥ kalyāṇavadbhyām kalyāṇavadbhyaḥ
Genitivekalyāṇavataḥ kalyāṇavatoḥ kalyāṇavatām
Locativekalyāṇavati kalyāṇavatoḥ kalyāṇavatsu

Compound kalyāṇavat -

Adverb -kalyāṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria