Declension table of ?kalyāṇavartman

Deva

MasculineSingularDualPlural
Nominativekalyāṇavartmā kalyāṇavartmānau kalyāṇavartmānaḥ
Vocativekalyāṇavartman kalyāṇavartmānau kalyāṇavartmānaḥ
Accusativekalyāṇavartmānam kalyāṇavartmānau kalyāṇavartmanaḥ
Instrumentalkalyāṇavartmanā kalyāṇavartmabhyām kalyāṇavartmabhiḥ
Dativekalyāṇavartmane kalyāṇavartmabhyām kalyāṇavartmabhyaḥ
Ablativekalyāṇavartmanaḥ kalyāṇavartmabhyām kalyāṇavartmabhyaḥ
Genitivekalyāṇavartmanaḥ kalyāṇavartmanoḥ kalyāṇavartmanām
Locativekalyāṇavartmani kalyāṇavartmanoḥ kalyāṇavartmasu

Compound kalyāṇavartma -

Adverb -kalyāṇavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria