Declension table of ?kalyāṇavarman

Deva

MasculineSingularDualPlural
Nominativekalyāṇavarmā kalyāṇavarmāṇau kalyāṇavarmāṇaḥ
Vocativekalyāṇavarman kalyāṇavarmāṇau kalyāṇavarmāṇaḥ
Accusativekalyāṇavarmāṇam kalyāṇavarmāṇau kalyāṇavarmaṇaḥ
Instrumentalkalyāṇavarmaṇā kalyāṇavarmabhyām kalyāṇavarmabhiḥ
Dativekalyāṇavarmaṇe kalyāṇavarmabhyām kalyāṇavarmabhyaḥ
Ablativekalyāṇavarmaṇaḥ kalyāṇavarmabhyām kalyāṇavarmabhyaḥ
Genitivekalyāṇavarmaṇaḥ kalyāṇavarmaṇoḥ kalyāṇavarmaṇām
Locativekalyāṇavarmaṇi kalyāṇavarmaṇoḥ kalyāṇavarmasu

Compound kalyāṇavarma -

Adverb -kalyāṇavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria