Declension table of ?kalyāṇavardhana

Deva

MasculineSingularDualPlural
Nominativekalyāṇavardhanaḥ kalyāṇavardhanau kalyāṇavardhanāḥ
Vocativekalyāṇavardhana kalyāṇavardhanau kalyāṇavardhanāḥ
Accusativekalyāṇavardhanam kalyāṇavardhanau kalyāṇavardhanān
Instrumentalkalyāṇavardhanena kalyāṇavardhanābhyām kalyāṇavardhanaiḥ kalyāṇavardhanebhiḥ
Dativekalyāṇavardhanāya kalyāṇavardhanābhyām kalyāṇavardhanebhyaḥ
Ablativekalyāṇavardhanāt kalyāṇavardhanābhyām kalyāṇavardhanebhyaḥ
Genitivekalyāṇavardhanasya kalyāṇavardhanayoḥ kalyāṇavardhanānām
Locativekalyāṇavardhane kalyāṇavardhanayoḥ kalyāṇavardhaneṣu

Compound kalyāṇavardhana -

Adverb -kalyāṇavardhanam -kalyāṇavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria