Declension table of ?kalyāṇavṛttā

Deva

FeminineSingularDualPlural
Nominativekalyāṇavṛttā kalyāṇavṛtte kalyāṇavṛttāḥ
Vocativekalyāṇavṛtte kalyāṇavṛtte kalyāṇavṛttāḥ
Accusativekalyāṇavṛttām kalyāṇavṛtte kalyāṇavṛttāḥ
Instrumentalkalyāṇavṛttayā kalyāṇavṛttābhyām kalyāṇavṛttābhiḥ
Dativekalyāṇavṛttāyai kalyāṇavṛttābhyām kalyāṇavṛttābhyaḥ
Ablativekalyāṇavṛttāyāḥ kalyāṇavṛttābhyām kalyāṇavṛttābhyaḥ
Genitivekalyāṇavṛttāyāḥ kalyāṇavṛttayoḥ kalyāṇavṛttānām
Locativekalyāṇavṛttāyām kalyāṇavṛttayoḥ kalyāṇavṛttāsu

Adverb -kalyāṇavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria