Declension table of ?kalyāṇavṛtta

Deva

NeuterSingularDualPlural
Nominativekalyāṇavṛttam kalyāṇavṛtte kalyāṇavṛttāni
Vocativekalyāṇavṛtta kalyāṇavṛtte kalyāṇavṛttāni
Accusativekalyāṇavṛttam kalyāṇavṛtte kalyāṇavṛttāni
Instrumentalkalyāṇavṛttena kalyāṇavṛttābhyām kalyāṇavṛttaiḥ
Dativekalyāṇavṛttāya kalyāṇavṛttābhyām kalyāṇavṛttebhyaḥ
Ablativekalyāṇavṛttāt kalyāṇavṛttābhyām kalyāṇavṛttebhyaḥ
Genitivekalyāṇavṛttasya kalyāṇavṛttayoḥ kalyāṇavṛttānām
Locativekalyāṇavṛtte kalyāṇavṛttayoḥ kalyāṇavṛtteṣu

Compound kalyāṇavṛtta -

Adverb -kalyāṇavṛttam -kalyāṇavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria