Declension table of ?kalyāṇatara

Deva

MasculineSingularDualPlural
Nominativekalyāṇataraḥ kalyāṇatarau kalyāṇatarāḥ
Vocativekalyāṇatara kalyāṇatarau kalyāṇatarāḥ
Accusativekalyāṇataram kalyāṇatarau kalyāṇatarān
Instrumentalkalyāṇatareṇa kalyāṇatarābhyām kalyāṇataraiḥ kalyāṇatarebhiḥ
Dativekalyāṇatarāya kalyāṇatarābhyām kalyāṇatarebhyaḥ
Ablativekalyāṇatarāt kalyāṇatarābhyām kalyāṇatarebhyaḥ
Genitivekalyāṇatarasya kalyāṇatarayoḥ kalyāṇatarāṇām
Locativekalyāṇatare kalyāṇatarayoḥ kalyāṇatareṣu

Compound kalyāṇatara -

Adverb -kalyāṇataram -kalyāṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria