Declension table of ?kalyāṇasaptamīvrata

Deva

NeuterSingularDualPlural
Nominativekalyāṇasaptamīvratam kalyāṇasaptamīvrate kalyāṇasaptamīvratāni
Vocativekalyāṇasaptamīvrata kalyāṇasaptamīvrate kalyāṇasaptamīvratāni
Accusativekalyāṇasaptamīvratam kalyāṇasaptamīvrate kalyāṇasaptamīvratāni
Instrumentalkalyāṇasaptamīvratena kalyāṇasaptamīvratābhyām kalyāṇasaptamīvrataiḥ
Dativekalyāṇasaptamīvratāya kalyāṇasaptamīvratābhyām kalyāṇasaptamīvratebhyaḥ
Ablativekalyāṇasaptamīvratāt kalyāṇasaptamīvratābhyām kalyāṇasaptamīvratebhyaḥ
Genitivekalyāṇasaptamīvratasya kalyāṇasaptamīvratayoḥ kalyāṇasaptamīvratānām
Locativekalyāṇasaptamīvrate kalyāṇasaptamīvratayoḥ kalyāṇasaptamīvrateṣu

Compound kalyāṇasaptamīvrata -

Adverb -kalyāṇasaptamīvratam -kalyāṇasaptamīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria