Declension table of ?kalyāṇarāya

Deva

MasculineSingularDualPlural
Nominativekalyāṇarāyaḥ kalyāṇarāyau kalyāṇarāyāḥ
Vocativekalyāṇarāya kalyāṇarāyau kalyāṇarāyāḥ
Accusativekalyāṇarāyam kalyāṇarāyau kalyāṇarāyān
Instrumentalkalyāṇarāyeṇa kalyāṇarāyābhyām kalyāṇarāyaiḥ kalyāṇarāyebhiḥ
Dativekalyāṇarāyāya kalyāṇarāyābhyām kalyāṇarāyebhyaḥ
Ablativekalyāṇarāyāt kalyāṇarāyābhyām kalyāṇarāyebhyaḥ
Genitivekalyāṇarāyasya kalyāṇarāyayoḥ kalyāṇarāyāṇām
Locativekalyāṇarāye kalyāṇarāyayoḥ kalyāṇarāyeṣu

Compound kalyāṇarāya -

Adverb -kalyāṇarāyam -kalyāṇarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria