Declension table of ?kalyāṇarājacaritra

Deva

NeuterSingularDualPlural
Nominativekalyāṇarājacaritram kalyāṇarājacaritre kalyāṇarājacaritrāṇi
Vocativekalyāṇarājacaritra kalyāṇarājacaritre kalyāṇarājacaritrāṇi
Accusativekalyāṇarājacaritram kalyāṇarājacaritre kalyāṇarājacaritrāṇi
Instrumentalkalyāṇarājacaritreṇa kalyāṇarājacaritrābhyām kalyāṇarājacaritraiḥ
Dativekalyāṇarājacaritrāya kalyāṇarājacaritrābhyām kalyāṇarājacaritrebhyaḥ
Ablativekalyāṇarājacaritrāt kalyāṇarājacaritrābhyām kalyāṇarājacaritrebhyaḥ
Genitivekalyāṇarājacaritrasya kalyāṇarājacaritrayoḥ kalyāṇarājacaritrāṇām
Locativekalyāṇarājacaritre kalyāṇarājacaritrayoḥ kalyāṇarājacaritreṣu

Compound kalyāṇarājacaritra -

Adverb -kalyāṇarājacaritram -kalyāṇarājacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria