Declension table of ?kalyāṇapucchī

Deva

FeminineSingularDualPlural
Nominativekalyāṇapucchī kalyāṇapucchyau kalyāṇapucchyaḥ
Vocativekalyāṇapucchi kalyāṇapucchyau kalyāṇapucchyaḥ
Accusativekalyāṇapucchīm kalyāṇapucchyau kalyāṇapucchīḥ
Instrumentalkalyāṇapucchyā kalyāṇapucchībhyām kalyāṇapucchībhiḥ
Dativekalyāṇapucchyai kalyāṇapucchībhyām kalyāṇapucchībhyaḥ
Ablativekalyāṇapucchyāḥ kalyāṇapucchībhyām kalyāṇapucchībhyaḥ
Genitivekalyāṇapucchyāḥ kalyāṇapucchyoḥ kalyāṇapucchīnām
Locativekalyāṇapucchyām kalyāṇapucchyoḥ kalyāṇapucchīṣu

Compound kalyāṇapucchi - kalyāṇapucchī -

Adverb -kalyāṇapucchi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria