Declension table of ?kalyāṇapuccha

Deva

NeuterSingularDualPlural
Nominativekalyāṇapuccham kalyāṇapucche kalyāṇapucchāni
Vocativekalyāṇapuccha kalyāṇapucche kalyāṇapucchāni
Accusativekalyāṇapuccham kalyāṇapucche kalyāṇapucchāni
Instrumentalkalyāṇapucchena kalyāṇapucchābhyām kalyāṇapucchaiḥ
Dativekalyāṇapucchāya kalyāṇapucchābhyām kalyāṇapucchebhyaḥ
Ablativekalyāṇapucchāt kalyāṇapucchābhyām kalyāṇapucchebhyaḥ
Genitivekalyāṇapucchasya kalyāṇapucchayoḥ kalyāṇapucchānām
Locativekalyāṇapucche kalyāṇapucchayoḥ kalyāṇapuccheṣu

Compound kalyāṇapuccha -

Adverb -kalyāṇapuccham -kalyāṇapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria