Declension table of ?kalyāṇapuccha

Deva

MasculineSingularDualPlural
Nominativekalyāṇapucchaḥ kalyāṇapucchau kalyāṇapucchāḥ
Vocativekalyāṇapuccha kalyāṇapucchau kalyāṇapucchāḥ
Accusativekalyāṇapuccham kalyāṇapucchau kalyāṇapucchān
Instrumentalkalyāṇapucchena kalyāṇapucchābhyām kalyāṇapucchaiḥ kalyāṇapucchebhiḥ
Dativekalyāṇapucchāya kalyāṇapucchābhyām kalyāṇapucchebhyaḥ
Ablativekalyāṇapucchāt kalyāṇapucchābhyām kalyāṇapucchebhyaḥ
Genitivekalyāṇapucchasya kalyāṇapucchayoḥ kalyāṇapucchānām
Locativekalyāṇapucche kalyāṇapucchayoḥ kalyāṇapuccheṣu

Compound kalyāṇapuccha -

Adverb -kalyāṇapuccham -kalyāṇapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria