Declension table of ?kalyāṇapañcamīkā

Deva

FeminineSingularDualPlural
Nominativekalyāṇapañcamīkā kalyāṇapañcamīke kalyāṇapañcamīkāḥ
Vocativekalyāṇapañcamīke kalyāṇapañcamīke kalyāṇapañcamīkāḥ
Accusativekalyāṇapañcamīkām kalyāṇapañcamīke kalyāṇapañcamīkāḥ
Instrumentalkalyāṇapañcamīkayā kalyāṇapañcamīkābhyām kalyāṇapañcamīkābhiḥ
Dativekalyāṇapañcamīkāyai kalyāṇapañcamīkābhyām kalyāṇapañcamīkābhyaḥ
Ablativekalyāṇapañcamīkāyāḥ kalyāṇapañcamīkābhyām kalyāṇapañcamīkābhyaḥ
Genitivekalyāṇapañcamīkāyāḥ kalyāṇapañcamīkayoḥ kalyāṇapañcamīkānām
Locativekalyāṇapañcamīkāyām kalyāṇapañcamīkayoḥ kalyāṇapañcamīkāsu

Adverb -kalyāṇapañcamīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria