Declension table of ?kalyāṇapañcamīka

Deva

NeuterSingularDualPlural
Nominativekalyāṇapañcamīkam kalyāṇapañcamīke kalyāṇapañcamīkāni
Vocativekalyāṇapañcamīka kalyāṇapañcamīke kalyāṇapañcamīkāni
Accusativekalyāṇapañcamīkam kalyāṇapañcamīke kalyāṇapañcamīkāni
Instrumentalkalyāṇapañcamīkena kalyāṇapañcamīkābhyām kalyāṇapañcamīkaiḥ
Dativekalyāṇapañcamīkāya kalyāṇapañcamīkābhyām kalyāṇapañcamīkebhyaḥ
Ablativekalyāṇapañcamīkāt kalyāṇapañcamīkābhyām kalyāṇapañcamīkebhyaḥ
Genitivekalyāṇapañcamīkasya kalyāṇapañcamīkayoḥ kalyāṇapañcamīkānām
Locativekalyāṇapañcamīke kalyāṇapañcamīkayoḥ kalyāṇapañcamīkeṣu

Compound kalyāṇapañcamīka -

Adverb -kalyāṇapañcamīkam -kalyāṇapañcamīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria