Declension table of ?kalyāṇamitrasevana

Deva

NeuterSingularDualPlural
Nominativekalyāṇamitrasevanam kalyāṇamitrasevane kalyāṇamitrasevanāni
Vocativekalyāṇamitrasevana kalyāṇamitrasevane kalyāṇamitrasevanāni
Accusativekalyāṇamitrasevanam kalyāṇamitrasevane kalyāṇamitrasevanāni
Instrumentalkalyāṇamitrasevanena kalyāṇamitrasevanābhyām kalyāṇamitrasevanaiḥ
Dativekalyāṇamitrasevanāya kalyāṇamitrasevanābhyām kalyāṇamitrasevanebhyaḥ
Ablativekalyāṇamitrasevanāt kalyāṇamitrasevanābhyām kalyāṇamitrasevanebhyaḥ
Genitivekalyāṇamitrasevanasya kalyāṇamitrasevanayoḥ kalyāṇamitrasevanānām
Locativekalyāṇamitrasevane kalyāṇamitrasevanayoḥ kalyāṇamitrasevaneṣu

Compound kalyāṇamitrasevana -

Adverb -kalyāṇamitrasevanam -kalyāṇamitrasevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria