Declension table of ?kalyāṇamandirastotra

Deva

NeuterSingularDualPlural
Nominativekalyāṇamandirastotram kalyāṇamandirastotre kalyāṇamandirastotrāṇi
Vocativekalyāṇamandirastotra kalyāṇamandirastotre kalyāṇamandirastotrāṇi
Accusativekalyāṇamandirastotram kalyāṇamandirastotre kalyāṇamandirastotrāṇi
Instrumentalkalyāṇamandirastotreṇa kalyāṇamandirastotrābhyām kalyāṇamandirastotraiḥ
Dativekalyāṇamandirastotrāya kalyāṇamandirastotrābhyām kalyāṇamandirastotrebhyaḥ
Ablativekalyāṇamandirastotrāt kalyāṇamandirastotrābhyām kalyāṇamandirastotrebhyaḥ
Genitivekalyāṇamandirastotrasya kalyāṇamandirastotrayoḥ kalyāṇamandirastotrāṇām
Locativekalyāṇamandirastotre kalyāṇamandirastotrayoḥ kalyāṇamandirastotreṣu

Compound kalyāṇamandirastotra -

Adverb -kalyāṇamandirastotram -kalyāṇamandirastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria