Declension table of ?kalyāṇamandiraṭīkā

Deva

FeminineSingularDualPlural
Nominativekalyāṇamandiraṭīkā kalyāṇamandiraṭīke kalyāṇamandiraṭīkāḥ
Vocativekalyāṇamandiraṭīke kalyāṇamandiraṭīke kalyāṇamandiraṭīkāḥ
Accusativekalyāṇamandiraṭīkām kalyāṇamandiraṭīke kalyāṇamandiraṭīkāḥ
Instrumentalkalyāṇamandiraṭīkayā kalyāṇamandiraṭīkābhyām kalyāṇamandiraṭīkābhiḥ
Dativekalyāṇamandiraṭīkāyai kalyāṇamandiraṭīkābhyām kalyāṇamandiraṭīkābhyaḥ
Ablativekalyāṇamandiraṭīkāyāḥ kalyāṇamandiraṭīkābhyām kalyāṇamandiraṭīkābhyaḥ
Genitivekalyāṇamandiraṭīkāyāḥ kalyāṇamandiraṭīkayoḥ kalyāṇamandiraṭīkānām
Locativekalyāṇamandiraṭīkāyām kalyāṇamandiraṭīkayoḥ kalyāṇamandiraṭīkāsu

Adverb -kalyāṇamandiraṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria