Declension table of ?kalyāṇalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativekalyāṇalakṣaṇā kalyāṇalakṣaṇe kalyāṇalakṣaṇāḥ
Vocativekalyāṇalakṣaṇe kalyāṇalakṣaṇe kalyāṇalakṣaṇāḥ
Accusativekalyāṇalakṣaṇām kalyāṇalakṣaṇe kalyāṇalakṣaṇāḥ
Instrumentalkalyāṇalakṣaṇayā kalyāṇalakṣaṇābhyām kalyāṇalakṣaṇābhiḥ
Dativekalyāṇalakṣaṇāyai kalyāṇalakṣaṇābhyām kalyāṇalakṣaṇābhyaḥ
Ablativekalyāṇalakṣaṇāyāḥ kalyāṇalakṣaṇābhyām kalyāṇalakṣaṇābhyaḥ
Genitivekalyāṇalakṣaṇāyāḥ kalyāṇalakṣaṇayoḥ kalyāṇalakṣaṇānām
Locativekalyāṇalakṣaṇāyām kalyāṇalakṣaṇayoḥ kalyāṇalakṣaṇāsu

Adverb -kalyāṇalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria