Declension table of ?kalyāṇalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativekalyāṇalakṣaṇam kalyāṇalakṣaṇe kalyāṇalakṣaṇāni
Vocativekalyāṇalakṣaṇa kalyāṇalakṣaṇe kalyāṇalakṣaṇāni
Accusativekalyāṇalakṣaṇam kalyāṇalakṣaṇe kalyāṇalakṣaṇāni
Instrumentalkalyāṇalakṣaṇena kalyāṇalakṣaṇābhyām kalyāṇalakṣaṇaiḥ
Dativekalyāṇalakṣaṇāya kalyāṇalakṣaṇābhyām kalyāṇalakṣaṇebhyaḥ
Ablativekalyāṇalakṣaṇāt kalyāṇalakṣaṇābhyām kalyāṇalakṣaṇebhyaḥ
Genitivekalyāṇalakṣaṇasya kalyāṇalakṣaṇayoḥ kalyāṇalakṣaṇānām
Locativekalyāṇalakṣaṇe kalyāṇalakṣaṇayoḥ kalyāṇalakṣaṇeṣu

Compound kalyāṇalakṣaṇa -

Adverb -kalyāṇalakṣaṇam -kalyāṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria