Declension table of ?kalyāṇalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativekalyāṇalakṣaṇaḥ kalyāṇalakṣaṇau kalyāṇalakṣaṇāḥ
Vocativekalyāṇalakṣaṇa kalyāṇalakṣaṇau kalyāṇalakṣaṇāḥ
Accusativekalyāṇalakṣaṇam kalyāṇalakṣaṇau kalyāṇalakṣaṇān
Instrumentalkalyāṇalakṣaṇena kalyāṇalakṣaṇābhyām kalyāṇalakṣaṇaiḥ kalyāṇalakṣaṇebhiḥ
Dativekalyāṇalakṣaṇāya kalyāṇalakṣaṇābhyām kalyāṇalakṣaṇebhyaḥ
Ablativekalyāṇalakṣaṇāt kalyāṇalakṣaṇābhyām kalyāṇalakṣaṇebhyaḥ
Genitivekalyāṇalakṣaṇasya kalyāṇalakṣaṇayoḥ kalyāṇalakṣaṇānām
Locativekalyāṇalakṣaṇe kalyāṇalakṣaṇayoḥ kalyāṇalakṣaṇeṣu

Compound kalyāṇalakṣaṇa -

Adverb -kalyāṇalakṣaṇam -kalyāṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria