Declension table of ?kalyāṇakīrti_ā

Deva

FeminineSingularDualPlural
Nominativekalyāṇakīrti_ā kalyāṇakīrti_e kalyāṇakīrti_āḥ
Vocativekalyāṇakīrti_e kalyāṇakīrti_e kalyāṇakīrti_āḥ
Accusativekalyāṇakīrti_ām kalyāṇakīrti_e kalyāṇakīrti_āḥ
Instrumentalkalyāṇakīrti_ayā kalyāṇakīrti_ābhyām kalyāṇakīrti_ābhiḥ
Dativekalyāṇakīrti_āyai kalyāṇakīrti_ābhyām kalyāṇakīrti_ābhyaḥ
Ablativekalyāṇakīrti_āyāḥ kalyāṇakīrti_ābhyām kalyāṇakīrti_ābhyaḥ
Genitivekalyāṇakīrti_āyāḥ kalyāṇakīrti_ayoḥ kalyāṇakīrti_ānām
Locativekalyāṇakīrti_āyām kalyāṇakīrti_ayoḥ kalyāṇakīrti_āsu

Adverb -kalyāṇakīrti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria