Declension table of ?kalyāṇakīrti

Deva

NeuterSingularDualPlural
Nominativekalyāṇakīrti kalyāṇakīrtinī kalyāṇakīrtīni
Vocativekalyāṇakīrti kalyāṇakīrtinī kalyāṇakīrtīni
Accusativekalyāṇakīrti kalyāṇakīrtinī kalyāṇakīrtīni
Instrumentalkalyāṇakīrtinā kalyāṇakīrtibhyām kalyāṇakīrtibhiḥ
Dativekalyāṇakīrtine kalyāṇakīrtibhyām kalyāṇakīrtibhyaḥ
Ablativekalyāṇakīrtinaḥ kalyāṇakīrtibhyām kalyāṇakīrtibhyaḥ
Genitivekalyāṇakīrtinaḥ kalyāṇakīrtinoḥ kalyāṇakīrtīnām
Locativekalyāṇakīrtini kalyāṇakīrtinoḥ kalyāṇakīrtiṣu

Compound kalyāṇakīrti -

Adverb -kalyāṇakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria