Declension table of ?kalyāṇakīrti

Deva

MasculineSingularDualPlural
Nominativekalyāṇakīrtiḥ kalyāṇakīrtī kalyāṇakīrtayaḥ
Vocativekalyāṇakīrte kalyāṇakīrtī kalyāṇakīrtayaḥ
Accusativekalyāṇakīrtim kalyāṇakīrtī kalyāṇakīrtīn
Instrumentalkalyāṇakīrtinā kalyāṇakīrtibhyām kalyāṇakīrtibhiḥ
Dativekalyāṇakīrtaye kalyāṇakīrtibhyām kalyāṇakīrtibhyaḥ
Ablativekalyāṇakīrteḥ kalyāṇakīrtibhyām kalyāṇakīrtibhyaḥ
Genitivekalyāṇakīrteḥ kalyāṇakīrtyoḥ kalyāṇakīrtīnām
Locativekalyāṇakīrtau kalyāṇakīrtyoḥ kalyāṇakīrtiṣu

Compound kalyāṇakīrti -

Adverb -kalyāṇakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria