Declension table of ?kalyāṇakarī

Deva

FeminineSingularDualPlural
Nominativekalyāṇakarī kalyāṇakaryau kalyāṇakaryaḥ
Vocativekalyāṇakari kalyāṇakaryau kalyāṇakaryaḥ
Accusativekalyāṇakarīm kalyāṇakaryau kalyāṇakarīḥ
Instrumentalkalyāṇakaryā kalyāṇakarībhyām kalyāṇakarībhiḥ
Dativekalyāṇakaryai kalyāṇakarībhyām kalyāṇakarībhyaḥ
Ablativekalyāṇakaryāḥ kalyāṇakarībhyām kalyāṇakarībhyaḥ
Genitivekalyāṇakaryāḥ kalyāṇakaryoḥ kalyāṇakarīṇām
Locativekalyāṇakaryām kalyāṇakaryoḥ kalyāṇakarīṣu

Compound kalyāṇakari - kalyāṇakarī -

Adverb -kalyāṇakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria