Declension table of ?kalyāṇakaghṛta

Deva

NeuterSingularDualPlural
Nominativekalyāṇakaghṛtam kalyāṇakaghṛte kalyāṇakaghṛtāni
Vocativekalyāṇakaghṛta kalyāṇakaghṛte kalyāṇakaghṛtāni
Accusativekalyāṇakaghṛtam kalyāṇakaghṛte kalyāṇakaghṛtāni
Instrumentalkalyāṇakaghṛtena kalyāṇakaghṛtābhyām kalyāṇakaghṛtaiḥ
Dativekalyāṇakaghṛtāya kalyāṇakaghṛtābhyām kalyāṇakaghṛtebhyaḥ
Ablativekalyāṇakaghṛtāt kalyāṇakaghṛtābhyām kalyāṇakaghṛtebhyaḥ
Genitivekalyāṇakaghṛtasya kalyāṇakaghṛtayoḥ kalyāṇakaghṛtānām
Locativekalyāṇakaghṛte kalyāṇakaghṛtayoḥ kalyāṇakaghṛteṣu

Compound kalyāṇakaghṛta -

Adverb -kalyāṇakaghṛtam -kalyāṇakaghṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria