Declension table of ?kalyāṇakārī

Deva

FeminineSingularDualPlural
Nominativekalyāṇakārī kalyāṇakāryau kalyāṇakāryaḥ
Vocativekalyāṇakāri kalyāṇakāryau kalyāṇakāryaḥ
Accusativekalyāṇakārīm kalyāṇakāryau kalyāṇakārīḥ
Instrumentalkalyāṇakāryā kalyāṇakārībhyām kalyāṇakārībhiḥ
Dativekalyāṇakāryai kalyāṇakārībhyām kalyāṇakārībhyaḥ
Ablativekalyāṇakāryāḥ kalyāṇakārībhyām kalyāṇakārībhyaḥ
Genitivekalyāṇakāryāḥ kalyāṇakāryoḥ kalyāṇakārīṇām
Locativekalyāṇakāryām kalyāṇakāryoḥ kalyāṇakārīṣu

Compound kalyāṇakāri - kalyāṇakārī -

Adverb -kalyāṇakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria