Declension table of kalyāṇakāraka

Deva

MasculineSingularDualPlural
Nominativekalyāṇakārakaḥ kalyāṇakārakau kalyāṇakārakāḥ
Vocativekalyāṇakāraka kalyāṇakārakau kalyāṇakārakāḥ
Accusativekalyāṇakārakam kalyāṇakārakau kalyāṇakārakān
Instrumentalkalyāṇakārakeṇa kalyāṇakārakābhyām kalyāṇakārakaiḥ kalyāṇakārakebhiḥ
Dativekalyāṇakārakāya kalyāṇakārakābhyām kalyāṇakārakebhyaḥ
Ablativekalyāṇakārakāt kalyāṇakārakābhyām kalyāṇakārakebhyaḥ
Genitivekalyāṇakārakasya kalyāṇakārakayoḥ kalyāṇakārakāṇām
Locativekalyāṇakārake kalyāṇakārakayoḥ kalyāṇakārakeṣu

Compound kalyāṇakāraka -

Adverb -kalyāṇakārakam -kalyāṇakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria