Declension table of ?kalyāṇakāra

Deva

NeuterSingularDualPlural
Nominativekalyāṇakāram kalyāṇakāre kalyāṇakārāṇi
Vocativekalyāṇakāra kalyāṇakāre kalyāṇakārāṇi
Accusativekalyāṇakāram kalyāṇakāre kalyāṇakārāṇi
Instrumentalkalyāṇakāreṇa kalyāṇakārābhyām kalyāṇakāraiḥ
Dativekalyāṇakārāya kalyāṇakārābhyām kalyāṇakārebhyaḥ
Ablativekalyāṇakārāt kalyāṇakārābhyām kalyāṇakārebhyaḥ
Genitivekalyāṇakārasya kalyāṇakārayoḥ kalyāṇakārāṇām
Locativekalyāṇakāre kalyāṇakārayoḥ kalyāṇakāreṣu

Compound kalyāṇakāra -

Adverb -kalyāṇakāram -kalyāṇakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria